Showing posts with label graho ke stotra. Show all posts
Showing posts with label graho ke stotra. Show all posts

Thursday, 20 February 2020

Nav graho ke stotra / नव ग्रहों के स्तोत्र

Posted by Dr.Nishant Pareek
नव ग्रहों के स्तोत्र:-


प्रतिदिन प्रातःकाल स्नान करके आसन बिछाकर पूर्व की तरफ मुख करके धूप दीप प्रज्वलित करके जिस ग्रह की शांति अथवा प्रीति करनी हो उसके नाम से संकल्प लेकर उस ग्रह के स्तोत्र का नित्य पाठ करना चाहिये। इससे ग्रह प्रसन्न होकर शुभ फल प्रदान करते है।

अथ सूर्यनाम स्तोत्रम्
आदित्य प्रथमं नाम द्वितीयं तु दिवाकरः।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः।।
पंचमं तु सहस्त्रांशु षष्ठं त्रैलोक्य लोचनः।
सप्तमं हरिदश्वश्च अष्टमं च विभावसुः।।
नवमं दिनकरः प्रोक्तो दशमं द्वादशात्मकः।
एकाशं त्रयोमूर्तिः द्वादशं सूर्य एव च।।
द्वादशादित्य नामानि प्रातः काले पठेन्नरः।
दुःस्वप्न नाशनं चैव सर्वं दुखश्च नश्यति।।

अथ चंद्रनाम स्तोत्रम्
चंद्रस्य शृण नामानि शुभदानि महीपते।
यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः।।
सुधाकरश्च सोमश्च ग्लौरब्जः कुमुद प्रिय।
लोकप्रियः शुभ्र भानुश्चंद्रमा रोहिणी पति।।
शशी हिमकरो राजा द्विजराजो निशाकरः।
आत्रेय इन्दुः शीतंशुरोषधीशः कलानिधिः।।
जैवातृको रमाभ्राता क्षीरोदार्णव संभवः।
नक्षत्रनायकः शंभु शिरः चूडामणिर्विभुः।।
तापहर्ता नभो दीपो नामान्येतिनि यः पठेत्।
प्रत्यहं भक्ति संयुक्त स्तस्य पीडा विनश्यति।।
तद्दिने च पठेयस्तु लभेत्सर्वं समीहितम्।
ग्रहादीनां च सर्वेषां भवे चंद्र बलं सदा।।

अथ मंगल नाम स्तोत्रम्
मंगलो भूमि पुत्रश्च ऋणहर्ता धनप्रदः।
 स्थिरो महाकायः सर्व काम विरोधकः।।
लोहितो लोहिताक्षश्च सामगानां कृपाकरः।
 धरात्मजः कुजो भौमो भूतिदो भूमि नन्दनः।।
अंगारको यमश्चैव सर्वं रोगापहारकः।
वृष्टि कर्ता प हर्ता च सर्व काम फलप्रदः।।
एतानि कुज नामानि नित्यं यः श्रद्धया पठेत्।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्।।

अथ बुध नाम स्तोत्रम्
अहो चंद्रसुतः श्रीमान् मागधायां समुद्भवः।
अत्रिगोत्रश्चतुर्बाहुः खडग्खेटक धारकः।।
गदाधर नृसिंहस्थः स्वर्गनाभः शमान्वितः।
कृष्ण वृक्षस्य पत्रंच इन्द्र विष्णु प्रपूजितः।।
ज्ञोयो बुधः पंडितश्च रोहिणेयश्च सोभतः।
 कुमारो राज पुत्रश्च शैशवः शशि नंदनः।।
गुरू पुत्रश्च तारेयो विबुधो बोधनस्तथा।
सौम्यः सर्वगुणो पेतो रत्न दान फलप्रदः।।
एतानि बुध नामानि प्रातः काले पठेन्नरः।
बुद्धिं र्विवृद्धितां याति बुध पीडा न जायते।।

अथ गुरू नाम स्तोत्रम्
बृहस्पतिः सुराचार्यों दयावान् शुभलक्षणः।
लोकत्रय गुरू श्रीमान् सर्वदः सर्वतोविभुः।।
सर्वेशः सर्वदा तुष्टः सर्वगः सर्वपूजितः।
 अक्रोधनो मुनि श्रेष्ठो नीति कर्ता जगत्पिता।।
विश्वात्मा विश्वकर्ता च विश्व योनि रयोनिजः।
 भू र्भुवो धन दाता च भर्ता जीवो महाबलः।।
पंचविंशति नामानि पुण्यानि शुभदानि च।
प्रातरूत्थाय यो नित्यं पठेद्वासु समाहितः।।
विपरीतोपि भगवान्सुप्रीतास्याद् बृहस्पतिः।
नंद गोपाल पुत्रेण विष्णुना कीर्ति तानि च।।
बृहस्पतिः काश्य पेयो दयावान् शुभ लक्षणः।
अभीष्ट फलदः श्रीमान्् शुभ ग्रह नमोस्तुते।।

अथ शुक्र नाम स्तोत्रम्
भार्गवाय नमस्तुभ्यं पूर्वं गीर्वाण वंदितः।
 जीव पुत्राय यो विद्यां प्रदात्तस्मै नमोतमः।।
नमः शुक्राय काव्याय भृगु पुत्राय धीमहि।
 नमः कारण रूपाय नमस्ते कारणात्मने।।
स्तव राजमिमं पुण्यं भार्गवस्य महात्मनः।
यः पठेच्छृणु या द्वापि लगते वांछितं फलम्।।
पुत्र कामो लभेत्पुत्रान् श्री कामो लभते श्रियम्।
 राज्य कामो लभे द्राज्यं स्त्रीः कामः स्त्रियमुत्तमाम्।।

अथ शनि नाम स्तोत्रम्
पिप्पलाद उवाच
ओम नमस्ते कोण संस्थाय पिंगलाय नमोस्तुते।
नमस्ते रौद्र देहाय नमस्ते चांतकाय च।।
नमस्ते यम संज्ञाय नमस्ते सौरये विभो।
नमस्ते मंद संज्ञाय शनैश्चर नमोस्तुते।।
प्रसादं कुरू देवेश दीनस्य प्रणतस्य च।

अथ राहु स्तोत्रम्
राहुर्दानव मंत्री च सिंहिका चित्त नन्दनः।
 अर्द्धकायः सदा क्रोधी चंद्रादित्य विमर्दनः।।
रौद्रो रूप प्रियो दैत्यः स्वर्भानुर्भानु भीतिदः।
ग्रहराजः सुधापायी राका तिथ्य भिलाषुकः।।
काल दृष्टिः कालरूपः श्री कण्ठ हदयाश्रयः।
विधुतुंदः सैहिकेयो घोर रूपों महाबलः।।
ग्रहपीडा करो दंृष्टि रक्त नेत्रो महोदरः।
 पंचविंशति नामानि स्मृत्वा राहुं सदा नरः।।
यः पठेन्महती पीडा तस्य नश्यति केवलम्।
 विरोग्यं पुत्रमतुलां श्रियं धान्यं पशुंस्तथा।।
ददाति राहुस्तस्मैयः पठते स्तोत्र मुत्तमम्।
 सतंत पठते यस्तु जीवेद्वर्ष शतं नरः।।


अथ केतु स्तोत्रम्
केतुः कालः कलयिता धूम्र केतु विवर्णकः।
लोक केर्तुमहा केतुः सर्व केर्तुभय प्रदः।।
रौद्रो रूद्र प्रियो रूद्रः क्रूर कर्मा सुगन्ध धृक्।
 पलाश धूम संकाश श्चित्र यज्ञोपवीत धृक्।।
तारागण विमर्दी च जैमिनेयो ग्रहाधिपः।
 पंच विंशति नामानि केतोर्यः सततं पठेत्।।
तस्य नश्यंति बाधाश्च सर्वाः केतु प्रसादतः।
 धन धान्य पशूनां च भवेद्वृद्धि संशय।।

Read More
Powered by Blogger.